B 326-33 Grahaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 326/33
Title: Grahaprakāśa
Dimensions: 25.8 x 10.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/32
Remarks:


Reel No. B 326-33 Inventory No. 40294

Title Ghrahaprakāśa

Author Śrīkāśināthadaivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.8 x 10.5 cm

Folios 22

Lines per Folio 9

Foliation figures in the upper left and lower right hand margins of verso, beneath the title: GraººPraºº and Rāmaḥ

Scribe Kāśīnātha

Date of Copying ŚS 1735

King Rājendravikrama Śāha

Place of Deposit NAK

Accession No. 2/32

Manuscript Features

Index in first 2 expos. about Karmakāṇda which is not related with this text,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

śrīsarasvatyai namaḥ || || śrīgurucaraṇāraviṃdebhyo namaḥ || ||

śrīsūryyanārāyaṇam ā(2)didevaṃ

caturbhujaṃ bhāskaramaṃ-ṇḍalasthaṃ ||

trayīmayaṃ viśvavibodhahetuṃ

taṃ naumi nityaṃ dhiṣaṇāptisiddhyai || 1 ||

(3)praṇamya mūrddhnā gaṇapaṃ giritraṃ

giraṃ guruṃ śrīnṛharīṃ pitṛś ca ||

grahaprakāśaṃ mihiroktirītyā

siddhāṃtasārā(4)spadakaṃ vyanakti || 2 || (fol.1v1–4)

End

brahmoktaḥ sakalaṃ va(1)śiṣṭa (!)munivaryyoktaṃ tathārkoditaṃ

dṛṣṭvā tattvavivekabhedam amalaṃ śrīsaurabhāṣyādikaṃ ||

(2)siddhāṃtokta mahākhilaṃ laghukṛtaṃ siddhāntasārāspadaṃ

nālpoccaṃ karaṇaṃ śrīsūryabhaṇitaṃ(3) śrīkāśīnātho karot || 10 || (fol. 21v9–22r3)

Colophon

itīha sauroktagrahaprakāśa

rājendravikramanṛpasya ja(4)nuḥ śakābdāt || 1735 ||

śrīkāśināthagaṇakena viniditoyam

alaṃkṛtoyam a(5)gamat samāptiḥ || 11 ||

sūryopadeśāllikhitaṃ mayātra

ekādaśākhyodhigato dhikāraḥ 11 (fol. 22r3–5)

Microfilm Details

Reel No. B 0326/33

Date of Filming 21-07-1972

Exposures 24

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 16-09-2004

Bibliography