B 326-33 Grahaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 326/33
Title: Grahaprakāśa
Dimensions: 25.8 x 10.5 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 2/32
Remarks:
Reel No. B 326-33 Inventory No. 40294
Title Ghrahaprakāśa
Author Śrīkāśināthadaivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.8 x 10.5 cm
Folios 22
Lines per Folio 9
Foliation figures in the upper left and lower right hand margins of verso, beneath the title: GraººPraºº and Rāmaḥ
Scribe Kāśīnātha
Date of Copying ŚS 1735
King Rājendravikrama Śāha
Place of Deposit NAK
Accession No. 2/32
Manuscript Features
Index in first 2 expos. about Karmakāṇda which is not related with this text,
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsarasvatyai namaḥ || || śrīgurucaraṇāraviṃdebhyo namaḥ || ||
śrīsūryyanārāyaṇam ā(2)didevaṃ
caturbhujaṃ bhāskaramaṃ-ṇḍalasthaṃ ||
trayīmayaṃ viśvavibodhahetuṃ
taṃ naumi nityaṃ dhiṣaṇāptisiddhyai || 1 ||
(3)praṇamya mūrddhnā gaṇapaṃ giritraṃ
giraṃ guruṃ śrīnṛharīṃ pitṛś ca ||
grahaprakāśaṃ mihiroktirītyā
siddhāṃtasārā(4)spadakaṃ vyanakti || 2 || (fol.1v1–4)
End
brahmoktaḥ sakalaṃ va(1)śiṣṭa (!)munivaryyoktaṃ tathārkoditaṃ
dṛṣṭvā tattvavivekabhedam amalaṃ śrīsaurabhāṣyādikaṃ ||
(2)siddhāṃtokta mahākhilaṃ laghukṛtaṃ siddhāntasārāspadaṃ
nālpoccaṃ karaṇaṃ śrīsūryabhaṇitaṃ(3) śrīkāśīnātho karot || 10 || (fol. 21v9–22r3)
Colophon
itīha sauroktagrahaprakāśa
rājendravikramanṛpasya ja(4)nuḥ śakābdāt || 1735 ||
śrīkāśināthagaṇakena viniditoyam
alaṃkṛtoyam a(5)gamat samāptiḥ || 11 ||
sūryopadeśāllikhitaṃ mayātra
ekādaśākhyodhigato dhikāraḥ 11 (fol. 22r3–5)
Microfilm Details
Reel No. B 0326/33
Date of Filming 21-07-1972
Exposures 24
Used Copy Kathmandu
Type of Film positive
Catalogued by JU\MS
Date 16-09-2004
Bibliography